||Shri Lalita Sahasranamam||

॥ ॥श्रीललितासहस्रनाम स्तोत्रम्॥॥

|| Om tat sat ||

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

॥श्रीललितासहस्रनाम स्तोत्रम्॥

ōṁ ||

dhyānaṁ

aruṇāṁ karuṇā taraṅgitākṣīṁ dhr̥tapāśāṅkuśa puṣpabāṇacāpām|
aṇimādibhi rāvr̥tāṁ mayūkhaiḥ ahamityēva vibhāvayē bhavānīm||1||

dhyāyēt padmāsanasthāṁ vikasitavadanāṁ padma patrāyatākṣīṁ
hēmābhāṁ pītavastrāṁ karakalita lasamaddēmapadmāṁ varāṅgīm|
sarvālaṅkārayuktāṁ sakalamabhayadāṁ bhaktanamrāṁ bhavānīṁ
śrīvidyāṁ śāntamūrtiṁ sakala surasutāṁ sarvasampat pradātrīm||2||

sindhūrāruṇa vigrahāṁ trinayanāṁ māṇikya mauḷisphurat
tārānāyaka śēkharāṁ smitamukhī māpīna vakṣōruhām|
pāṇibhyāmalipūrṇa ratna caṣakaṁ raktōtpalaṁ bhibhratīṁ
saumyāṁ ratnaghatastha rakta caraṇāṁ dhyāyēt parāmambikām||3||

hariḥ ōṁ

śrīmātā śrī mahārāṅñī śrīmat siṁhāsanēśvarī|
cidagni kuṇḍasambhūtā dēvakārya samudyatā||1||

udyadbhānu sahasrābhā caturbāhu samanvitā|
rāgasvarūpa pāśāḍyākrōdhākārāṅkuśōjjvalā||2||

manōrūpēkṣukōdaṇḍā pañcatanmātra sāyakā|
nijāruṇa prabhāpūra majjad brahmaṇḍamaṇdalā||3||

campakā śōkapunnāga saugandhika lasatkacā|
kuruvindamaṇiśrēṇī kanatkōṭīra maṇḍitā||4||

aṣṭamī candra vibhrāja daḷikasthala śōbhitā |
mukhacandra kaḷaṅkābha mr̥ganābhi viśēṣakā || 5 ||

vadanasmara māṅgalya gr̥hatōraṇa cillikā|
vaktralakṣmī parīvāha calanmīnābhi lōcanā||6||

navacampaka puṣpābha nāsādaṇda virājitā|
tārākānti tiraskāri nāsābharaṇa bhāsurā||7||

kadamba mañjarīklupta karṇapūra manōharā|
tāṭaṅka yugaḷībhūta tapanōḍupa maṇḍalā||8||

padmarāga śilādarśa paribhāvi kapōlabhūḥ|
navavidruma bimbaśrīḥ nyakkari radanaccadā||9||

śuddhavidyāṅkurākāra dvijapaṅktidvayōjjvalā|
karpūravīṭi kāmōda samākarṣaddigantarā||10||

nijasallāpa mādhurya vinirbatsita kaccapī|
mandasmita prabhāpūra majjat kāmēśa mānasā||11||

anākalita sādr̥śya cubukaśrī virājitā|
kāmēśa badda māṅalya sūtraśōbhitakantharā||12||

kanakāṅgada kēyūra kamanīya bhujānvitā|
ratnagraivēya cintāka lōlamuktā phalānvitā||13||

kāmēśvara prēmaratna maṇi pratipaṇastanī|
nabhyālāvāla rōmāḷi latāphalakucadvayā||14||

lakṣyarōmalatādhāra tāsamunnēyamadhyamā|
stanabhāra daḷan madhya pattabandha vaḷitrayā|| 15||

arṇāruṇa kaustumbha vastra bhāsvat kaṭītaṭī|
ratnakiṅkiṇa kāramya raśanādāma bhūṣitā||16||

kāmēśa jñāta saubhāgya mārdavōru dvayānvitā|
māṇikyamakuṭā kārā jānudvaya virājitā||17||

indragōpa parikṣipta smara tūṇābha jaṅghikā|
gūḍhagulbhā kūrmapr̥ṣṭha jayiṣṇu prapadānvitā|| 18||

nakhadīdhiti sañchanna namajjana tamōguṇā|
padadvaya prabhājāla parākr̥ta sarōruhā||19||

śiñjāna maṇīmañjīra maṇḍita śrīpadāmbujā|
marāḷī mandagamanā mahālāvaṇyaśēvadhiḥ||20||

sarvāruṇā:'navadyāṅgī sarvābharaṇa bhūṣitā|
śivakāmēśvarāṅkasthā śivā svādhīna vallabhā||21||

sumērumadhyaśr̥ṅgasthā śrīmannagaranāyikā|
cintāmaṇi gr̥hāntasthā pañcabrahmāsanasthitā||22||

mahāpadmāṭavī saṁsthā kadambavanavāsinī
sudhāsāgara madhyasthā kāmākṣī kāmadāyinī||23||

dēvarṣi gaṇasaṅghāta stūyamānātma vaibhavā|
bhaṇḍāsura vadhōdyukta śaktisēnā samanvitā||24||

sampatkarī samārūḍha sindhura vrajasēvitā|
aśvārūḍhādhiṣṭhitāśva kōṭikōṭi bhirāvr̥tā|| 25||

cakrarāja rathārūḍha sarvāyudha pariṣkr̥tā|
gēyacakra rathārūḍha mantriṇī parisēvitā ||26||

kiricakra rathārūḍha daṇḍanāthā puraskr̥tā|
jvālāmālini kākṣipta vahniprākāra madhyagā||27||

bhaṇḍasainya vadhōdyukta śakti vikramaharṣitā|
nityāparākramāṭōpa nirīkṣaṇa samutsukā||28||

bhaṇḍa putra vadhōdyukta bālāvikrama nanditā|
mantriṇyambā viracita viṣaṅga vadhatōṣitā||29||

viśukra prāṇaharaṇa vārāhī vīryananditā|
kāmēśvara mukhālōka kalpita śrī gaṇēśvarā||30||

mahāgaṇēśa nirbhinna vighnayantra praharṣitā|
bhaṇḍāsurēndra nirmukta śastra pratyastra varṣiṇī||31||

karāṅguḷi nakhōtpanna nārāyaṇa daśākr̥tiḥ|
mahāpaśupatāstrāgni nirdagdhāsura sainikā||32||

kāmēśvarāstra nirdagdha sabhaṇḍāsura śūnyakā|
brahmōpēndra mahēndrādi dēvasaṁstuta vaibhavā||33||

haranētrāgni sandagdha kāma sañjīvanauṣadhiḥ|
śrīmadvāgbhava kūṭakai svarūpamukhapaṅkajā||34||

kaṇthādhaḥ kaṭiparyanta madhyakūṭa svarūpiṇī|
śaktikūṭaika tāpanna kaṭyathōbhāga dhāriṇī||36||

mūlamantrātmikā mūlakūṭa trayakaḷēbarā|
kuḷāmr̥taika rasikā kuḷasaṅkēta pālinī||36||

kuḷāṅkanā kuḷāntaḥsthā kauḷinī kuḷayōginī|
akuḷā samayāntaḥ sthā samayācāra tatparā||37||

mūlādhāraika nilayā brahmagranthi vibhēdinī|
maṇipūrānta ruditā viṣṇugranthi vibhēdinī||38||

ajñā cakrāntarāḷasthā rudragranthi vibhēdinī|
sahasrārāmbujā rūḍhā sudhāsārābhi varṣiṇī||39||

taṭillatā samaruciḥ ṣaṭ cakrōpari saṁsthitā|
mahāśaktiḥ kuṇḍalinī bisatantu tanīyasī||40||

bhavānī bhavanāgamyā bhavāraṇyakuṭhārikā|
bhadrapriyā bhadramūrtiḥ bhaktasaubhāgya dāyinī||41||

bhaktipriyā bhaktigamyā bhaktivaśyā bhayāpahā|
śāmbhavī śāradārādhyā śarvāṇī śarmadāyinī||42||

śāṅkarī śrīkarī sādhvī śaraccandranibhānanā|
śātōdarī śāntimatī nirādhārā nirañjanā||43||

nirlēpā nirmalā nityā nirākārā nirākulā|
nirguṇā niṣkaḷā śāntā niṣkāmā nirupaplavā||44||

nityamuktā nirvikārā niṣprapañcā nirāśrayā|
nityaśuddhā nityabuddhā niravadyā nirantarā||45||

niṣkāraṇā niṣkaḷaṅkā nirupādhirnirīśvarā|
nīrāgā rāgamathanī nirmadā madanāśinī||46||

niścintā nirahaṅkārā nirmōhā mōhanāśinī|
nirmamā mamatāhantrī niṣpāpā pāpanāśinī||47||

niṣkrōdhā krōdhaśamanī nirlōbhā lōbhanāśinī|
niḥsaṁśayā saṁśayaghnī nirbhavā bhavanāśinī||49||

nirvikalpā nirābādhā nirbhēdā bēdhanāśinī|
nirnāśā mr̥tyumathanī niṣkriyā niṣparigrahā||49||

nistulā nīlacikurā nirapāyā niratyayā|
durlabhā durgamā durgā duḥkhahantrī sukhapradā||50||

duṣṭadūrā durācārā śamanī dōṣavarjitā |
sarvajñā sāndrakaruṇā samānādhikavarjitā||51||

sarvaśaktimayī sarvamaṅgaḷā sadgatipradā|
sarvēśvarī sarvamayī sarvamantrasvarūpiṇī||52||

sarvayantrātmikā sarvatantrarūpā manōnmanī|
māhēśvarī mahādēvī mahālakṣmīrmr̥ḍapriyā||53||

mahārūpā mahāpūjyā mahāpātakanāśinī|
mahāmāyā mahāsattvā mahaśaktirmahāratiḥ||54||

mahābhōgā mahaiśvaryā mahāvīryā mahābalā|
mahābuddhirmahāsiddhiḥ mahāyōgēśvarēśvarī||55||

mahātantrā mahāmantrā mahāyantrā māhāsanā|
mahāyaga kramārādhyā mahābhairava pūjitā||56||

mahēśvara mahākalpa mahātāṇḍava sākṣiṇī|
mahākāmēśa mahiṣī mahātripura sundarī||57||

catuḥṣaṣṭyupacārāḍhyā catuṣṣaṣṭi kaḷāmayī|
mahā catuṣṣaṣṭi kōṭi yōginī gaṇasēvitā||58||

manuvidyā candravidyā candramaṇḍala madhyagā|
cārurūpā cāruhāsā cārucandrakaḷādharā||59||

carācara jagannāthā cakrarāja nikētanā|
pārvatī padmanayanā padmarāga samaprabhā||60||

pañcaprētāsanāsīnā pañcabrahma svarūpiṇī|
cinmayī paramānandā vijñāna ghanarūpiṇī||61||

dhyānadhyātr̥ dhyēyarūpā dharmādharmavivarjitā|
viśvarūpā jāgariṇī svapantī taijasātmikā||62||

suptā prājñātmikā turyā sarvāvasthā vivarjitā|
sr̥ṣṭikartrī brahmarūpā gōptrī gōvindarūpiṇī||63||

saṁhāriṇī rudrarūpā tirōdhānakarīśvarī|
sadāśivānugrahadā pañcakr̥tya parāyaṇā||64||

bhānumaṇḍala madhyasthā bhairavī bhagamālinī|
padmāsanā bhagavatī padmanābha sahōdarī||65||

unmēṣanimiṣōtpanna vipanna bhuvanāvaḷiḥ|
sahasraśīrṣavadanā sahasrākṣī sahasrapāt||66||

ābrahma kīṭajananī varṇāśrama vidhāyinī|
nijājñārūpanigamā puṇyāpuṇya phalapradā||67||

śruti sīmanta sindūrī kr̥ta pādābjadhūḷikā|
sakalāgama sandōha śuktisampuṭa mauktikā||68||

puruṣārthapradā pūrṇā bhōginī bhuvanēśvarī|
ambikā:'nādi nidhanā haribrahmēndra sēvitā||69||

nārāyaṇī nādarūpā nāmarūpavivarjitā|
hrīṅkārī hrīmatī hr̥dyā hēyōpādēya varjitā||70||

 

rājarājārcitā rājñī ramyā rājīvalōcanā|
rañjanī ramaṇī rasyā raṇatkiṅkiṇi mēkhalā||71||

ramārākēnduvadanā ratirūpā ratipriyā
rakṣākarī rākṣasaghnī rāmā ramaṇalampaṭā||72||

kāmyā kāmakaḷārūpā kadamba kusumapriyā|
kalyāṇī jagatīkandā karuṇārasa sāgarā||73||

kaḷāvatī kaḷālāpā kāntā kādambarīpriyā|
varadā vāmanayanā vāruṇīmadavihvalā||74||

viśvādhikā vēdavēdyā vindhyācala nivāsinī|
vidhātrī vēdajananī viṣṇumāyā vilāsinī||75||

kṣētrasvarūpā kṣētrēśī kṣētrakṣētrajñapālinī|
kṣayavr̥ddhi vinirmuktā kṣētrapāla samarcitā||76||

vijayā vimalā vandyā vandāru janavatsalā|
vāgvādinī vāmakēśī vahnimaṇḍala vāsinī||77||

bhaktimat kalpalatikā paśupāśavimōcanī|
saṁhr̥tāśēṣa pāṣaṇḍā sadācāra pravartikā||78||

tāpatrayāgni santapta samāhlādana candrikā|
taruṇī tāpasārādhyā tanumadhyā tamō:'pahā||79||

citti satpadalakṣyārdhā cidēka rasarūpiṇī|
svātmānandalavībhūta brahmadyānanda santatiḥ||80||

parā pratyakcitīrūpā paśyantī paradēvatā|
madhyamā vaikharīrūpā bhaktimānasa haṁsikā||81||

kāmēśvara prāṇanāḍī kr̥tajñā kāmapūjitā|
śr̥ṅgāra rasasampūṇā jayā jālandarasthitā||82||

ōḍyāṇapīṭhanilayā bindumaṇḍala vāsinī|
rahōyāga kramārādhyā rahastarpaṇa tarpitā||83||

sadyaḥ prasādinī viśvasākṣiṇī sākṣivarjitā
ṣaḍaṅgadēvatā yuktā ṣāḍguṇya paripūritā||84||

nityaklinnā nirupamā nirvāṇa sukhadāyinī|
nityā ṣōḍaśikārūpā śrīkaṇṭhārtha śarīriṇī ||85||

prabhāvatī prabhārūpā prasiddhā paramēśvarī|
mūlaprakr̥ti ravyaktā vyaktā:'vyakta svarūpiṇī||86||

vyāpinī vividhākārā vidyā:'vidya svarūpiṇī|
mahākāmēśanayanā kumudāhlāda kaumudī||87||

bhaktahārda tamōbhēda bhānumad bhānusantatiḥ|
śivadūtī śivārādhyā śivamūrti śśivaṅkarī||88||

śivapriyā śivaparā śiṣṭēṣṭā śiṣṭapūjitā|
apramēyā svaprakāśā manōvācāma gōcarā||89||

ciccakti ścētanārūpā jaḍaśaktirjaḍātmikā|
gāyatrī vyāhr̥ti ssandhyā dvijabr̥nda niṣēvitā||90||
tattvāsanā tattvamayī pañcakōśāntarasthitā|
nissīmamahimā nityayauvanā madaśālinī||91||

madaghūrṇita raktākṣī madapāṭala gaṇḍabhūḥ|
candanadravadigdhāṅgī cāmpēya kusumapriyā||92||

kuśalā kōmalākāra kurukullā kulēśvarī|
kuḷakuṇḍālayā kauḷa mārgatatpara sēvitā||93||

kumāragaṇanāthāmbā tuṣṭiḥ puṣṭiḥ matirdhr̥tiḥ|
śāntiḥ svastimatī kāntiḥ nandinī vighnanāśinī||94||

tējōvatī trinayanā lōlākṣī kāmarūpiṇī|
mālinī haṁsinī mātā malayācalavāsinī||95||

sumukhīnaḷinī subhrūḥ śōbhanā suranāyikā|
kālakaṇṭhī kāntimatī kṣōbhiṇī sūkṣmarūpiṇī||96||

vajrēśvarī vāmadēvī vayō:'vasthā vivarjitā|
siddhēśvarī siddhavidyā siddhamātā yaśasvinī||97||

viśuddhi cakranilayā:':'raktavarṇā trilōcanā|
khaṭvāṅgādi praharaṇā vadanaika samanvitā||98||

pāyasānnapriyā tvaksthā paśulōka bhayaṅkarī|
amr̥tādi mahāśakti saṁvr̥tā ḍākinīśvarī||99||

anāhatābja nilayā śyāmābhā vadanadvayā|
daṁṣṭrōjjvalā:'kṣamālādhidharārudhira saṁsthitā ||100||

kāḷarātryādi śaktyōghavr̥tā snigdaudanapriyā|
mahāvīrēndra varadā rākiṇyaṁbāsvarūpiṇī||101||

maṇipūrābjanilayā vadanatraya saṁyutā|
vajrādhikayudhōpētā ḍāmaryābhirāvr̥tā||102||

raktavarṇā māṁsaniṣṭhā guḍānnaprītimānasā|
samasta bhaktasukhadā lākinyāmbāsvarūpiṇī||103||

svādhiṣṭhānāmbujagatā caturvaktramanōharā|
śūlādyāyudha sampannā pītavarṇā:'tigarvitā||104||

mēdōniṣṭhā madhuprītā bandinyādi samanvitā|
dadhyānnāsakta hr̥dayā ḍākinī rūpadhāriṇī||105||

mūlādārāmbujārūḍhā pañcavaktrā:'sthisaṁsthitā|
aṅkuśādi praharaṇā varadādi niṣēvitā||106||

mudgaudanāsakta cittā sākinyambā svarūpiṇī|
ajñā cakrābjanilayā śuklavarṇā ṣaḍānanā||107||

majjāsaṁsthā haṁsavatī mukhyaśaktisamanvitā|
haridrānnaika rasikā hākinī rūpadhāriṇī||108||

sahasradaḷa padmasthā sarvavarṇōpa śōbhitā|
sarvāyudhadharā śuklasaṁsthitā sarvatō mukhī||109||

sarvaudana prītacittā yākinyāmbā svarūpiṇī|
svāhā svadhā :'matirmēdhā śrutiḥ smr̥tiranuttamā||110||

puṇyakīrtiḥ puṇyalabhyā puṇyaśravaṇa kīrtanā|
pulōmajārcitā bandamōcanī bandurālakā||111||

vimarśarūpiṇī vidyā vayadādi jagatprasūḥ|
sarvavyādhi praśamanī sarvamr̥tyunivāriṇī||112||

agragaṇyā:'cintyarūpā kalikalmaṣa nāśinī|
kātyāyinī kālahantrī kamalākṣa niṣēvitā||113||

tāmbūla pūrita mukhī dāḍimī kusumaprabhā|
mr̥gākṣī mōhinī mukhyā mr̥ḍānī mitrarūpiṇī||114||

nityatr̥ptā bhaktanidhiḥ niyantrī nikhilēśvarī|
maitryādi vāsanālabhyā mahāpraḷaya sākṣiṇī||115||

parāśaktiḥ parāniṣṭhā prajñāna ghanarūpiṇī|
mādhvīpānālasā mattā mātr̥kā varṇarūpiṇī||116||

mahākailāsa nilayā mr̥ṇāla mr̥dudōrlatā|
mahanīyā dayāmūrtiḥ mahāsāmrājyaśālinī||117||

ātmavidyā mahāvidyā śrīvidyā kāmasēvitā
śrīṣōḍaśākṣarī vidyā trikūṭā kāmakōṭikā||118||

kaṭākṣakiṅkarī bhūta kamalā kōṭisēvitā|
śiraḥ sthitā candranibhā phālasthēndra dhanuḥ prabhā||119||

hr̥dayasthā raviprakhyā trikōṇāntara dīpikā|
dākṣāyaṇī daityahantrī dakṣayajña vināśinī||120||

darāndōḷita dīrghākṣī darahāsōjjvalanmukhī|
gurumūrtirguṇanidhiḥ gōmātā guhajanmabhūḥ ||121||

dēvēśī daṇdanītisthā daharākāśa rūpiṇī|
pratipanmukhya rākānta tithimaṇḍala pūjitā||122||

kaḷātmikā kaḷānāthā kāvyālāpa vinōdinī|
sacāmara ramāvāṇī savyadakṣaṇa sēvitā||123||

ādiśaktiramēyā:':'tmā paramā pāvanākr̥tiḥ|
anēka kōṭi brahmāṇda jananī divyavigrahā||124||

klīṅkārī kēvalā guhyā kaivalya padadāyinī|
tripurā trijagadvandyā trimūrti stridaśēśvarī||125||

tryakṣarī divyagandhāḍyā sindūra tilakāñcitā|
umā śailēndratanayā gaurī gandharva sēvitā||126||

viśvagarbhā svarṇagarbhā:'varadā vāgadhīśvarī|
dhyānagamyā:'paricchēdyā jñānadā jñānavigrahā||127||

sarvavēdānta saṁvēdyā satyānanda svarūpiṇī|
lōpamudrārcitā līlāklupta brahmāṇḍamaṇḍalā||128||

adr̥śyā dr̥śyarahitā vijñātrī vēdyavarjitā|
yōginī yōgadā yōgyā yōgānandā yugandharā||129||

icchāśakti jñānaśakti kriyāśakti svarūpiṇī|
sarvadhārā supratiṣṭhā sadasadrūpadhāriṇī||130||

aṣṭamūrtirajājaitrī lōkayātrā vidhāyinī|
ēkākinī bhūmarūpā nirdvaitā dvaitavarṇinī||131||

annadā vasudā vr̥ddhā brahmatmaikya svarūpiṇī|
br̥hatī brāhmaṇī brāhmī brahmānandā balipriyā||132||

bhāṣārūpā br̥hatsēnā bhāvābhāva vivarjitā|
sukhārādhyā śubhakarī śōbhanā sulabhāgatiḥ||133||

rājarājēśvarī rājya dāyinī rājyavallabhā|
rājat kr̥pā rājapīṭha nivēśitanijāśritā||134||

rājyalakṣmīḥ kōśanāthā caturaṅgabalēśvarī|
sāmrājyadāyinī satyasandhā sāgaramēkhalā||135||

dīkṣitā daityaśamanī sarvalōka vaśaṅkarī|
sarvārdhadātrī sāvitrī saccidānanda rūpiṇī||136||

dēśakālā:'pariccinnā sarvagā sarvamōhinī|
sarasvatī śāstramayī guhāmbā guhyarūpiṇī||137||

sarvōpādhi vinirmuktā sadāśiva pativratā|
sampradāyēśvarī sādhvī gurumaṇdala rūpiṇī||138||

kulōttīrṇā bhagārādhyā māyā madhumatī mahī|
guṇāmbā guhyākārādhyā kōmalāṅgī gurupriyā||139||

svatantrā sarvatantrēśī dakṣiṇāmūrti rūpiṇī|
sanakādi samārādhyā śivajñāna pradāyinī||140||

citkaḷā:'nandakalikā prēmarūpā priyaṅkarī|
nāmapārāyaṇa prītā nandividyā naṭēśvarī||141||

mithyā jagadadhiṣṭhānā muktidā muktirūpiṇī|
lāsyapriyā layakarī lajjā rambhādi vanditā||142||

bhavadāva sudhāvr̥ṣṭiḥ pāparaṇyadavānalā|
daurbhāgyatūla vātūlā jaradhvānta raviprabhā||143||

bhāgyābdhicandrikā bhaktacittakēki ghanāghanā|
rōgaparvata dambōḷiḥ mr̥tyudārukuṭhārikā||144||

mahēśvarī mahākāḷī mahāgrāsā mahā:'śanā|
aparṇā caṇḍikā caṇḍamuṇḍā:'sura niṣūdinī||145||

kṣarakṣarātmikā sarvalōkēśī viśvadhāriṇī|
trivargadātrī subhagā tryambakā triguṇātmikā||146||

svargāpavargadā śuddhā japāpuṣpa nibhākr̥tiḥ|
ōjōvatī dyutidharā yajñarūpā priyavratā||147||

durarādhyā durādarṣā pāṭalīkusumapriyā|
mahatī mērunilayā mandārakusumapriyā||148||

vīrārādhyā virāḍrūpā virajā viśvatō mukhī|
pratyagrūpā parākāśā prāṇadā prāṇarūpiṇī||149||

mārtāṇḍa bhairavārādhyā mantriṇī nyastarājyadhūḥ|
tripurēśī jayatsēnā nistraiguṇyā parāparā||150||

satyajñānā:'nandarūpā sāmarasya parāyaṇā|
kapardinī kalāmālā kāmadhuk kāmarūpiṇī||151||

kaḷānidhiḥ kāvyakaḷā rasajñā rasaśēvadhiḥ|
puṣṭā purātanā pūjyā puṣkarā puṣkarēkṣaṇā||152||

parañyōtiḥ parandhāma paramāṇuḥ parātparā|
pāśahastā pāśahantrī paramantra vibhēdinī||153||

mūrtā:'mūrtā:'nityatr̥ptā munimānasa haṁsikā||
satyavratā satyarūpā sarvāntaryāminī satī||154||

brahmaṇī brahmajananī bahurūpā budhārcitā|
prasavitrī pracaṇḍā:'jñā pratiṣṭhā prakaṭākr̥tiḥ||155||

prāṇēśvarī prāṇadātrī pañcāśat pīṭharūpiṇī|
viśruṅkhalā viviktasthā vīramātā viyatprasūḥ||156||

mukundā muktinilayā mūlavigraharūpiṇī|
bhāvajñā bhavarōgaghnī bhavacakra pravartinī||157||

chandassārā śāstrapārā mantrasārā talōdarī|
udārakīrtiruddāma vaibhavā varṇarūpiṇī||158||

janmamr̥tyu jarātapta janaviśrānti dāyinī|
sarvōpaniṣad udghuṣṭā śāntyatīta kaḷātmikā||159||

gambhīrā gaganāntaḥsthā garvitā gānalōlupā|
kalpanārahitā kāṣṭhā kāntā kāntārdha vigrahā||160||

kāryakāraṇa nirmuktā kāmakēḷi taraṅgitā|
kanatkanaka tāṭaṅkā līlāvigrahadhāriṇī||161||

ajākṣaya vinirmuktā mugdhā kṣipra prasādinī|
antarmukha samarādhyā bahirmukha sudurlabhā||162||

trayī trivarganilayā tristhā tripuramālinī|
nirāmayā nirālambā svātmārāma sudhāsr̥tiḥ||163||

saṁsārapaṅka nirmagna samuddharaṇa paṇḍitā|
yajñapriyā yajñakartrī yajamāna svarūpiṇī||164||

dharmadārā dhanādhyakṣā dhanadhānya vivardhinī|
viprapriyā viprarūpā viśvabhramaṇa kāriṇī||165||

viśvagrāsā vidrumābhā vaiṣṇavī viṣṇurūpiṇī|
ayōniryōninilayā kūṭasthā kularūpiṇī||166||

vīragōṣṭhīpriyā vīrā naiṣkarmyā nādarūpiṇī|
vijñānakalanā kalyā vidagdhā baindavāsanā||167||

tattvādhikā tattvamayī tattvamartha svarūpiṇī|
sāmagānapriyā saumyā sadāśivakuṭumbinī||168||

savyāpasavya mārgasthā sarvāpadvi nivāriṇī|
svasthā svabhāvamadhurā dhīrā dhīra samarcitā||169||

caitanārghya samārādhyā caitanya kusumapriyā |
sadōditā sadātuṣṭā taruṇāditya pāṭalā|| 170||

dakṣiṇā dakṣiṇārādhyā darasmēra mukhāmbujā|
kauḷinī kēvalā:'narghyā kaivalya padadāyinī||171||

stōtrapriyā stutimatī śrutisaṁstuta vaibhavā|
manasvinī mānavatī mahēśī maṅgaḷākr̥tiḥ||172||

viśvamātā jagaddhātrī viśālākṣī virāgiṇī|
pragalbhā paramōdārā paramōdā manōmayī||173||

vyōmakēśī vimānasthā vajriṇī vāmakēśvarī|
pañcayajñapriyā pañcaprēta mañcādhiśāyinī||174||

pañcamī pañcabhūtēśī pañcasaṅkhyōpacāriṇī|
śāśvatī śāśvataiśvaryā śarmadā śambhumōhinī||175||

dharādharasutā dhanyā dharmiṇī dharmavardhinī|
lōkātītā guṇātītā sarvātītā śamātmikā||176||

bandūka kusuma prakhyā bālā līlāvinōdinī|
samaṅgaḷī sukhakarī suvēṣāḍyā suvāsinī||177||

suvāsinyarcanāprītā śōbhanā śuddha mānasā|
bindu tarpaṇa santuṣṭā pūrvajā tripurāmbikā||178||

daśamudrā samārādhyā tripurā śrīvaśaṅkarī|
jñānamudrā jñānagamyā jñānajñēya svarūpiṇī||179||

yōnimudrā trikhaṇḍēśī triguṇāmbā trikōṇagā|
anaghādbhuta cāritrā vāñcitārtha pradāyinī||180||

abhyāsāti śayajñātā ṣaḍadvātīta rūpiṇī|
avyāja karuṇāmūrtiḥ ajñānadhvānta dīpikā ||181||

ābālagōpa viditā sarvānullaṅghya śāsanā|
śrīcakrarājanilayā śrīmattripura sundarī||182||

śrīśivā śivaśaktyaikya rūpiṇī lalitāmbikā|
ēvaṁ śrīlalitādēvyā nāmnāṁ sāhasrakaṁ jaguḥ||183||

iti śrībrahmāṇdapurāṇē uttarakhaṇḍē śrī haya grīvāgastya saṁvādē śrīlalitāsahasranāmastōtraṁ sampūrṇam||

 

|| Om tat sat ||